Declension table of sarvakarmaphalatyāgin

Deva

NeuterSingularDualPlural
Nominativesarvakarmaphalatyāgi sarvakarmaphalatyāginī sarvakarmaphalatyāgīni
Vocativesarvakarmaphalatyāgin sarvakarmaphalatyāgi sarvakarmaphalatyāginī sarvakarmaphalatyāgīni
Accusativesarvakarmaphalatyāgi sarvakarmaphalatyāginī sarvakarmaphalatyāgīni
Instrumentalsarvakarmaphalatyāginā sarvakarmaphalatyāgibhyām sarvakarmaphalatyāgibhiḥ
Dativesarvakarmaphalatyāgine sarvakarmaphalatyāgibhyām sarvakarmaphalatyāgibhyaḥ
Ablativesarvakarmaphalatyāginaḥ sarvakarmaphalatyāgibhyām sarvakarmaphalatyāgibhyaḥ
Genitivesarvakarmaphalatyāginaḥ sarvakarmaphalatyāginoḥ sarvakarmaphalatyāginām
Locativesarvakarmaphalatyāgini sarvakarmaphalatyāginoḥ sarvakarmaphalatyāgiṣu

Compound sarvakarmaphalatyāgi -

Adverb -sarvakarmaphalatyāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria