Declension table of sarvagatatva

Deva

NeuterSingularDualPlural
Nominativesarvagatatvam sarvagatatve sarvagatatvāni
Vocativesarvagatatva sarvagatatve sarvagatatvāni
Accusativesarvagatatvam sarvagatatve sarvagatatvāni
Instrumentalsarvagatatvena sarvagatatvābhyām sarvagatatvaiḥ
Dativesarvagatatvāya sarvagatatvābhyām sarvagatatvebhyaḥ
Ablativesarvagatatvāt sarvagatatvābhyām sarvagatatvebhyaḥ
Genitivesarvagatatvasya sarvagatatvayoḥ sarvagatatvānām
Locativesarvagatatve sarvagatatvayoḥ sarvagatatveṣu

Compound sarvagatatva -

Adverb -sarvagatatvam -sarvagatatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria