Declension table of sarvabhogasamanvita

Deva

NeuterSingularDualPlural
Nominativesarvabhogasamanvitam sarvabhogasamanvite sarvabhogasamanvitāni
Vocativesarvabhogasamanvita sarvabhogasamanvite sarvabhogasamanvitāni
Accusativesarvabhogasamanvitam sarvabhogasamanvite sarvabhogasamanvitāni
Instrumentalsarvabhogasamanvitena sarvabhogasamanvitābhyām sarvabhogasamanvitaiḥ
Dativesarvabhogasamanvitāya sarvabhogasamanvitābhyām sarvabhogasamanvitebhyaḥ
Ablativesarvabhogasamanvitāt sarvabhogasamanvitābhyām sarvabhogasamanvitebhyaḥ
Genitivesarvabhogasamanvitasya sarvabhogasamanvitayoḥ sarvabhogasamanvitānām
Locativesarvabhogasamanvite sarvabhogasamanvitayoḥ sarvabhogasamanviteṣu

Compound sarvabhogasamanvita -

Adverb -sarvabhogasamanvitam -sarvabhogasamanvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria