Declension table of sarvabhauma

Deva

MasculineSingularDualPlural
Nominativesarvabhaumaḥ sarvabhaumau sarvabhaumāḥ
Vocativesarvabhauma sarvabhaumau sarvabhaumāḥ
Accusativesarvabhaumam sarvabhaumau sarvabhaumān
Instrumentalsarvabhaumeṇa sarvabhaumābhyām sarvabhaumaiḥ sarvabhaumebhiḥ
Dativesarvabhaumāya sarvabhaumābhyām sarvabhaumebhyaḥ
Ablativesarvabhaumāt sarvabhaumābhyām sarvabhaumebhyaḥ
Genitivesarvabhaumasya sarvabhaumayoḥ sarvabhaumāṇām
Locativesarvabhaume sarvabhaumayoḥ sarvabhaumeṣu

Compound sarvabhauma -

Adverb -sarvabhaumam -sarvabhaumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria