Declension table of sarvātmaka

Deva

NeuterSingularDualPlural
Nominativesarvātmakam sarvātmake sarvātmakāni
Vocativesarvātmaka sarvātmake sarvātmakāni
Accusativesarvātmakam sarvātmake sarvātmakāni
Instrumentalsarvātmakena sarvātmakābhyām sarvātmakaiḥ
Dativesarvātmakāya sarvātmakābhyām sarvātmakebhyaḥ
Ablativesarvātmakāt sarvātmakābhyām sarvātmakebhyaḥ
Genitivesarvātmakasya sarvātmakayoḥ sarvātmakānām
Locativesarvātmake sarvātmakayoḥ sarvātmakeṣu

Compound sarvātmaka -

Adverb -sarvātmakam -sarvātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria