Declension table of sarvāstitvavādin

Deva

NeuterSingularDualPlural
Nominativesarvāstitvavādi sarvāstitvavādinī sarvāstitvavādīni
Vocativesarvāstitvavādin sarvāstitvavādi sarvāstitvavādinī sarvāstitvavādīni
Accusativesarvāstitvavādi sarvāstitvavādinī sarvāstitvavādīni
Instrumentalsarvāstitvavādinā sarvāstitvavādibhyām sarvāstitvavādibhiḥ
Dativesarvāstitvavādine sarvāstitvavādibhyām sarvāstitvavādibhyaḥ
Ablativesarvāstitvavādinaḥ sarvāstitvavādibhyām sarvāstitvavādibhyaḥ
Genitivesarvāstitvavādinaḥ sarvāstitvavādinoḥ sarvāstitvavādinām
Locativesarvāstitvavādini sarvāstitvavādinoḥ sarvāstitvavādiṣu

Compound sarvāstitvavādi -

Adverb -sarvāstitvavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria