Declension table of sarvānuraktaprakṛti

Deva

MasculineSingularDualPlural
Nominativesarvānuraktaprakṛtiḥ sarvānuraktaprakṛtī sarvānuraktaprakṛtayaḥ
Vocativesarvānuraktaprakṛte sarvānuraktaprakṛtī sarvānuraktaprakṛtayaḥ
Accusativesarvānuraktaprakṛtim sarvānuraktaprakṛtī sarvānuraktaprakṛtīn
Instrumentalsarvānuraktaprakṛtinā sarvānuraktaprakṛtibhyām sarvānuraktaprakṛtibhiḥ
Dativesarvānuraktaprakṛtaye sarvānuraktaprakṛtibhyām sarvānuraktaprakṛtibhyaḥ
Ablativesarvānuraktaprakṛteḥ sarvānuraktaprakṛtibhyām sarvānuraktaprakṛtibhyaḥ
Genitivesarvānuraktaprakṛteḥ sarvānuraktaprakṛtyoḥ sarvānuraktaprakṛtīnām
Locativesarvānuraktaprakṛtau sarvānuraktaprakṛtyoḥ sarvānuraktaprakṛtiṣu

Compound sarvānuraktaprakṛti -

Adverb -sarvānuraktaprakṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria