Declension table of sarvānurakta

Deva

NeuterSingularDualPlural
Nominativesarvānuraktam sarvānurakte sarvānuraktāni
Vocativesarvānurakta sarvānurakte sarvānuraktāni
Accusativesarvānuraktam sarvānurakte sarvānuraktāni
Instrumentalsarvānuraktena sarvānuraktābhyām sarvānuraktaiḥ
Dativesarvānuraktāya sarvānuraktābhyām sarvānuraktebhyaḥ
Ablativesarvānuraktāt sarvānuraktābhyām sarvānuraktebhyaḥ
Genitivesarvānuraktasya sarvānuraktayoḥ sarvānuraktānām
Locativesarvānurakte sarvānuraktayoḥ sarvānurakteṣu

Compound sarvānurakta -

Adverb -sarvānuraktam -sarvānuraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria