Declension table of sarvānukramaṇa

Deva

NeuterSingularDualPlural
Nominativesarvānukramaṇam sarvānukramaṇe sarvānukramaṇāni
Vocativesarvānukramaṇa sarvānukramaṇe sarvānukramaṇāni
Accusativesarvānukramaṇam sarvānukramaṇe sarvānukramaṇāni
Instrumentalsarvānukramaṇena sarvānukramaṇābhyām sarvānukramaṇaiḥ
Dativesarvānukramaṇāya sarvānukramaṇābhyām sarvānukramaṇebhyaḥ
Ablativesarvānukramaṇāt sarvānukramaṇābhyām sarvānukramaṇebhyaḥ
Genitivesarvānukramaṇasya sarvānukramaṇayoḥ sarvānukramaṇānām
Locativesarvānukramaṇe sarvānukramaṇayoḥ sarvānukramaṇeṣu

Compound sarvānukramaṇa -

Adverb -sarvānukramaṇam -sarvānukramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria