Declension table of sarudita

Deva

MasculineSingularDualPlural
Nominativesaruditaḥ saruditau saruditāḥ
Vocativesarudita saruditau saruditāḥ
Accusativesaruditam saruditau saruditān
Instrumentalsaruditena saruditābhyām saruditaiḥ saruditebhiḥ
Dativesaruditāya saruditābhyām saruditebhyaḥ
Ablativesaruditāt saruditābhyām saruditebhyaḥ
Genitivesaruditasya saruditayoḥ saruditānām
Locativesarudite saruditayoḥ saruditeṣu

Compound sarudita -

Adverb -saruditam -saruditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria