Declension table of sarpirmadhu

Deva

NeuterSingularDualPlural
Nominativesarpirmadhu sarpirmadhunī sarpirmadhūni
Vocativesarpirmadhu sarpirmadhunī sarpirmadhūni
Accusativesarpirmadhu sarpirmadhunī sarpirmadhūni
Instrumentalsarpirmadhunā sarpirmadhubhyām sarpirmadhubhiḥ
Dativesarpirmadhune sarpirmadhubhyām sarpirmadhubhyaḥ
Ablativesarpirmadhunaḥ sarpirmadhubhyām sarpirmadhubhyaḥ
Genitivesarpirmadhunaḥ sarpirmadhunoḥ sarpirmadhūnām
Locativesarpirmadhuni sarpirmadhunoḥ sarpirmadhuṣu

Compound sarpirmadhu -

Adverb -sarpirmadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria