Declension table of sarpiḥkuṇḍikā

Deva

FeminineSingularDualPlural
Nominativesarpiḥkuṇḍikā sarpiḥkuṇḍike sarpiḥkuṇḍikāḥ
Vocativesarpiḥkuṇḍike sarpiḥkuṇḍike sarpiḥkuṇḍikāḥ
Accusativesarpiḥkuṇḍikām sarpiḥkuṇḍike sarpiḥkuṇḍikāḥ
Instrumentalsarpiḥkuṇḍikayā sarpiḥkuṇḍikābhyām sarpiḥkuṇḍikābhiḥ
Dativesarpiḥkuṇḍikāyai sarpiḥkuṇḍikābhyām sarpiḥkuṇḍikābhyaḥ
Ablativesarpiḥkuṇḍikāyāḥ sarpiḥkuṇḍikābhyām sarpiḥkuṇḍikābhyaḥ
Genitivesarpiḥkuṇḍikāyāḥ sarpiḥkuṇḍikayoḥ sarpiḥkuṇḍikānām
Locativesarpiḥkuṇḍikāyām sarpiḥkuṇḍikayoḥ sarpiḥkuṇḍikāsu

Adverb -sarpiḥkuṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria