Declension table of saroga

Deva

NeuterSingularDualPlural
Nominativesarogam saroge sarogāṇi
Vocativesaroga saroge sarogāṇi
Accusativesarogam saroge sarogāṇi
Instrumentalsarogeṇa sarogābhyām sarogaiḥ
Dativesarogāya sarogābhyām sarogebhyaḥ
Ablativesarogāt sarogābhyām sarogebhyaḥ
Genitivesarogasya sarogayoḥ sarogāṇām
Locativesaroge sarogayoḥ sarogeṣu

Compound saroga -

Adverb -sarogam -sarogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria