Declension table of sarasvatīkaṇṭhābharaṇaprāsāda

Deva

MasculineSingularDualPlural
Nominativesarasvatīkaṇṭhābharaṇaprāsādaḥ sarasvatīkaṇṭhābharaṇaprāsādau sarasvatīkaṇṭhābharaṇaprāsādāḥ
Vocativesarasvatīkaṇṭhābharaṇaprāsāda sarasvatīkaṇṭhābharaṇaprāsādau sarasvatīkaṇṭhābharaṇaprāsādāḥ
Accusativesarasvatīkaṇṭhābharaṇaprāsādam sarasvatīkaṇṭhābharaṇaprāsādau sarasvatīkaṇṭhābharaṇaprāsādān
Instrumentalsarasvatīkaṇṭhābharaṇaprāsādena sarasvatīkaṇṭhābharaṇaprāsādābhyām sarasvatīkaṇṭhābharaṇaprāsādaiḥ sarasvatīkaṇṭhābharaṇaprāsādebhiḥ
Dativesarasvatīkaṇṭhābharaṇaprāsādāya sarasvatīkaṇṭhābharaṇaprāsādābhyām sarasvatīkaṇṭhābharaṇaprāsādebhyaḥ
Ablativesarasvatīkaṇṭhābharaṇaprāsādāt sarasvatīkaṇṭhābharaṇaprāsādābhyām sarasvatīkaṇṭhābharaṇaprāsādebhyaḥ
Genitivesarasvatīkaṇṭhābharaṇaprāsādasya sarasvatīkaṇṭhābharaṇaprāsādayoḥ sarasvatīkaṇṭhābharaṇaprāsādānām
Locativesarasvatīkaṇṭhābharaṇaprāsāde sarasvatīkaṇṭhābharaṇaprāsādayoḥ sarasvatīkaṇṭhābharaṇaprāsādeṣu

Compound sarasvatīkaṇṭhābharaṇaprāsāda -

Adverb -sarasvatīkaṇṭhābharaṇaprāsādam -sarasvatīkaṇṭhābharaṇaprāsādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria