Declension table of sarāga

Deva

MasculineSingularDualPlural
Nominativesarāgaḥ sarāgau sarāgāḥ
Vocativesarāga sarāgau sarāgāḥ
Accusativesarāgam sarāgau sarāgān
Instrumentalsarāgeṇa sarāgābhyām sarāgaiḥ sarāgebhiḥ
Dativesarāgāya sarāgābhyām sarāgebhyaḥ
Ablativesarāgāt sarāgābhyām sarāgebhyaḥ
Genitivesarāgasya sarāgayoḥ sarāgāṇām
Locativesarāge sarāgayoḥ sarāgeṣu

Compound sarāga -

Adverb -sarāgam -sarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria