Declension table of sannantadhātu

Deva

MasculineSingularDualPlural
Nominativesannantadhātuḥ sannantadhātū sannantadhātavaḥ
Vocativesannantadhāto sannantadhātū sannantadhātavaḥ
Accusativesannantadhātum sannantadhātū sannantadhātūn
Instrumentalsannantadhātunā sannantadhātubhyām sannantadhātubhiḥ
Dativesannantadhātave sannantadhātubhyām sannantadhātubhyaḥ
Ablativesannantadhātoḥ sannantadhātubhyām sannantadhātubhyaḥ
Genitivesannantadhātoḥ sannantadhātvoḥ sannantadhātūnām
Locativesannantadhātau sannantadhātvoḥ sannantadhātuṣu

Compound sannantadhātu -

Adverb -sannantadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria