सुबन्तावली सहोपलम्भनियम

Roma

पुमान्एकद्विबहु
प्रथमासहोपलम्भनियमः सहोपलम्भनियमौ सहोपलम्भनियमाः
सम्बोधनम्सहोपलम्भनियम सहोपलम्भनियमौ सहोपलम्भनियमाः
द्वितीयासहोपलम्भनियमम् सहोपलम्भनियमौ सहोपलम्भनियमान्
तृतीयासहोपलम्भनियमेन सहोपलम्भनियमाभ्याम् सहोपलम्भनियमैः सहोपलम्भनियमेभिः
चतुर्थीसहोपलम्भनियमाय सहोपलम्भनियमाभ्याम् सहोपलम्भनियमेभ्यः
पञ्चमीसहोपलम्भनियमात् सहोपलम्भनियमाभ्याम् सहोपलम्भनियमेभ्यः
षष्ठीसहोपलम्भनियमस्य सहोपलम्भनियमयोः सहोपलम्भनियमानाम्
सप्तमीसहोपलम्भनियमे सहोपलम्भनियमयोः सहोपलम्भनियमेषु

समास सहोपलम्भनियम

अव्यय ॰सहोपलम्भनियमम् ॰सहोपलम्भनियमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria