Declension table of sahasramukhāsura

Deva

MasculineSingularDualPlural
Nominativesahasramukhāsuraḥ sahasramukhāsurau sahasramukhāsurāḥ
Vocativesahasramukhāsura sahasramukhāsurau sahasramukhāsurāḥ
Accusativesahasramukhāsuram sahasramukhāsurau sahasramukhāsurān
Instrumentalsahasramukhāsureṇa sahasramukhāsurābhyām sahasramukhāsuraiḥ sahasramukhāsurebhiḥ
Dativesahasramukhāsurāya sahasramukhāsurābhyām sahasramukhāsurebhyaḥ
Ablativesahasramukhāsurāt sahasramukhāsurābhyām sahasramukhāsurebhyaḥ
Genitivesahasramukhāsurasya sahasramukhāsurayoḥ sahasramukhāsurāṇām
Locativesahasramukhāsure sahasramukhāsurayoḥ sahasramukhāsureṣu

Compound sahasramukhāsura -

Adverb -sahasramukhāsuram -sahasramukhāsurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria