Declension table of sahajānanda

Deva

MasculineSingularDualPlural
Nominativesahajānandaḥ sahajānandau sahajānandāḥ
Vocativesahajānanda sahajānandau sahajānandāḥ
Accusativesahajānandam sahajānandau sahajānandān
Instrumentalsahajānandena sahajānandābhyām sahajānandaiḥ sahajānandebhiḥ
Dativesahajānandāya sahajānandābhyām sahajānandebhyaḥ
Ablativesahajānandāt sahajānandābhyām sahajānandebhyaḥ
Genitivesahajānandasya sahajānandayoḥ sahajānandānām
Locativesahajānande sahajānandayoḥ sahajānandeṣu

Compound sahajānanda -

Adverb -sahajānandam -sahajānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria