Declension table of sahāyatva

Deva

NeuterSingularDualPlural
Nominativesahāyatvam sahāyatve sahāyatvāni
Vocativesahāyatva sahāyatve sahāyatvāni
Accusativesahāyatvam sahāyatve sahāyatvāni
Instrumentalsahāyatvena sahāyatvābhyām sahāyatvaiḥ
Dativesahāyatvāya sahāyatvābhyām sahāyatvebhyaḥ
Ablativesahāyatvāt sahāyatvābhyām sahāyatvebhyaḥ
Genitivesahāyatvasya sahāyatvayoḥ sahāyatvānām
Locativesahāyatve sahāyatvayoḥ sahāyatveṣu

Compound sahāyatva -

Adverb -sahāyatvam -sahāyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria