Declension table of sahṛdayāloka

Deva

MasculineSingularDualPlural
Nominativesahṛdayālokaḥ sahṛdayālokau sahṛdayālokāḥ
Vocativesahṛdayāloka sahṛdayālokau sahṛdayālokāḥ
Accusativesahṛdayālokam sahṛdayālokau sahṛdayālokān
Instrumentalsahṛdayālokena sahṛdayālokābhyām sahṛdayālokaiḥ sahṛdayālokebhiḥ
Dativesahṛdayālokāya sahṛdayālokābhyām sahṛdayālokebhyaḥ
Ablativesahṛdayālokāt sahṛdayālokābhyām sahṛdayālokebhyaḥ
Genitivesahṛdayālokasya sahṛdayālokayoḥ sahṛdayālokānām
Locativesahṛdayāloke sahṛdayālokayoḥ sahṛdayālokeṣu

Compound sahṛdayāloka -

Adverb -sahṛdayālokam -sahṛdayālokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria