Declension table of saddharmasmṛtyupasthānasūtra

Deva

NeuterSingularDualPlural
Nominativesaddharmasmṛtyupasthānasūtram saddharmasmṛtyupasthānasūtre saddharmasmṛtyupasthānasūtrāṇi
Vocativesaddharmasmṛtyupasthānasūtra saddharmasmṛtyupasthānasūtre saddharmasmṛtyupasthānasūtrāṇi
Accusativesaddharmasmṛtyupasthānasūtram saddharmasmṛtyupasthānasūtre saddharmasmṛtyupasthānasūtrāṇi
Instrumentalsaddharmasmṛtyupasthānasūtreṇa saddharmasmṛtyupasthānasūtrābhyām saddharmasmṛtyupasthānasūtraiḥ
Dativesaddharmasmṛtyupasthānasūtrāya saddharmasmṛtyupasthānasūtrābhyām saddharmasmṛtyupasthānasūtrebhyaḥ
Ablativesaddharmasmṛtyupasthānasūtrāt saddharmasmṛtyupasthānasūtrābhyām saddharmasmṛtyupasthānasūtrebhyaḥ
Genitivesaddharmasmṛtyupasthānasūtrasya saddharmasmṛtyupasthānasūtrayoḥ saddharmasmṛtyupasthānasūtrāṇām
Locativesaddharmasmṛtyupasthānasūtre saddharmasmṛtyupasthānasūtrayoḥ saddharmasmṛtyupasthānasūtreṣu

Compound saddharmasmṛtyupasthānasūtra -

Adverb -saddharmasmṛtyupasthānasūtram -saddharmasmṛtyupasthānasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria