Declension table of sāśrunetra

Deva

NeuterSingularDualPlural
Nominativesāśrunetram sāśrunetre sāśrunetrāṇi
Vocativesāśrunetra sāśrunetre sāśrunetrāṇi
Accusativesāśrunetram sāśrunetre sāśrunetrāṇi
Instrumentalsāśrunetreṇa sāśrunetrābhyām sāśrunetraiḥ
Dativesāśrunetrāya sāśrunetrābhyām sāśrunetrebhyaḥ
Ablativesāśrunetrāt sāśrunetrābhyām sāśrunetrebhyaḥ
Genitivesāśrunetrasya sāśrunetrayoḥ sāśrunetrāṇām
Locativesāśrunetre sāśrunetrayoḥ sāśrunetreṣu

Compound sāśrunetra -

Adverb -sāśrunetram -sāśrunetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria