Declension table of sāśrunetra

Deva

MasculineSingularDualPlural
Nominativesāśrunetraḥ sāśrunetrau sāśrunetrāḥ
Vocativesāśrunetra sāśrunetrau sāśrunetrāḥ
Accusativesāśrunetram sāśrunetrau sāśrunetrān
Instrumentalsāśrunetreṇa sāśrunetrābhyām sāśrunetraiḥ sāśrunetrebhiḥ
Dativesāśrunetrāya sāśrunetrābhyām sāśrunetrebhyaḥ
Ablativesāśrunetrāt sāśrunetrābhyām sāśrunetrebhyaḥ
Genitivesāśrunetrasya sāśrunetrayoḥ sāśrunetrāṇām
Locativesāśrunetre sāśrunetrayoḥ sāśrunetreṣu

Compound sāśrunetra -

Adverb -sāśrunetram -sāśrunetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria