Declension table of sāśru

Deva

NeuterSingularDualPlural
Nominativesāśru sāśruṇī sāśrūṇi
Vocativesāśru sāśruṇī sāśrūṇi
Accusativesāśru sāśruṇī sāśrūṇi
Instrumentalsāśruṇā sāśrubhyām sāśrubhiḥ
Dativesāśruṇe sāśrubhyām sāśrubhyaḥ
Ablativesāśruṇaḥ sāśrubhyām sāśrubhyaḥ
Genitivesāśruṇaḥ sāśruṇoḥ sāśrūṇām
Locativesāśruṇi sāśruṇoḥ sāśruṣu

Compound sāśru -

Adverb -sāśru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria