Declension table of sāyantanasnāna

Deva

NeuterSingularDualPlural
Nominativesāyantanasnānam sāyantanasnāne sāyantanasnānāni
Vocativesāyantanasnāna sāyantanasnāne sāyantanasnānāni
Accusativesāyantanasnānam sāyantanasnāne sāyantanasnānāni
Instrumentalsāyantanasnānena sāyantanasnānābhyām sāyantanasnānaiḥ
Dativesāyantanasnānāya sāyantanasnānābhyām sāyantanasnānebhyaḥ
Ablativesāyantanasnānāt sāyantanasnānābhyām sāyantanasnānebhyaḥ
Genitivesāyantanasnānasya sāyantanasnānayoḥ sāyantanasnānānām
Locativesāyantanasnāne sāyantanasnānayoḥ sāyantanasnāneṣu

Compound sāyantanasnāna -

Adverb -sāyantanasnānam -sāyantanasnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria