Declension table of sāyantana

Deva

MasculineSingularDualPlural
Nominativesāyantanaḥ sāyantanau sāyantanāḥ
Vocativesāyantana sāyantanau sāyantanāḥ
Accusativesāyantanam sāyantanau sāyantanān
Instrumentalsāyantanena sāyantanābhyām sāyantanaiḥ sāyantanebhiḥ
Dativesāyantanāya sāyantanābhyām sāyantanebhyaḥ
Ablativesāyantanāt sāyantanābhyām sāyantanebhyaḥ
Genitivesāyantanasya sāyantanayoḥ sāyantanānām
Locativesāyantane sāyantanayoḥ sāyantaneṣu

Compound sāyantana -

Adverb -sāyantanam -sāyantanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria