Declension table of sāttvikabhāva

Deva

MasculineSingularDualPlural
Nominativesāttvikabhāvaḥ sāttvikabhāvau sāttvikabhāvāḥ
Vocativesāttvikabhāva sāttvikabhāvau sāttvikabhāvāḥ
Accusativesāttvikabhāvam sāttvikabhāvau sāttvikabhāvān
Instrumentalsāttvikabhāvena sāttvikabhāvābhyām sāttvikabhāvaiḥ sāttvikabhāvebhiḥ
Dativesāttvikabhāvāya sāttvikabhāvābhyām sāttvikabhāvebhyaḥ
Ablativesāttvikabhāvāt sāttvikabhāvābhyām sāttvikabhāvebhyaḥ
Genitivesāttvikabhāvasya sāttvikabhāvayoḥ sāttvikabhāvānām
Locativesāttvikabhāve sāttvikabhāvayoḥ sāttvikabhāveṣu

Compound sāttvikabhāva -

Adverb -sāttvikabhāvam -sāttvikabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria