Declension table of sāttva

Deva

NeuterSingularDualPlural
Nominativesāttvam sāttve sāttvāni
Vocativesāttva sāttve sāttvāni
Accusativesāttvam sāttve sāttvāni
Instrumentalsāttvena sāttvābhyām sāttvaiḥ
Dativesāttvāya sāttvābhyām sāttvebhyaḥ
Ablativesāttvāt sāttvābhyām sāttvebhyaḥ
Genitivesāttvasya sāttvayoḥ sāttvānām
Locativesāttve sāttvayoḥ sāttveṣu

Compound sāttva -

Adverb -sāttvam -sāttvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria