Declension table of sārvavarṇika

Deva

MasculineSingularDualPlural
Nominativesārvavarṇikaḥ sārvavarṇikau sārvavarṇikāḥ
Vocativesārvavarṇika sārvavarṇikau sārvavarṇikāḥ
Accusativesārvavarṇikam sārvavarṇikau sārvavarṇikān
Instrumentalsārvavarṇikena sārvavarṇikābhyām sārvavarṇikaiḥ sārvavarṇikebhiḥ
Dativesārvavarṇikāya sārvavarṇikābhyām sārvavarṇikebhyaḥ
Ablativesārvavarṇikāt sārvavarṇikābhyām sārvavarṇikebhyaḥ
Genitivesārvavarṇikasya sārvavarṇikayoḥ sārvavarṇikānām
Locativesārvavarṇike sārvavarṇikayoḥ sārvavarṇikeṣu

Compound sārvavarṇika -

Adverb -sārvavarṇikam -sārvavarṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria