Declension table of sārtha

Deva

MasculineSingularDualPlural
Nominativesārthaḥ sārthau sārthāḥ
Vocativesārtha sārthau sārthāḥ
Accusativesārtham sārthau sārthān
Instrumentalsārthena sārthābhyām sārthaiḥ sārthebhiḥ
Dativesārthāya sārthābhyām sārthebhyaḥ
Ablativesārthāt sārthābhyām sārthebhyaḥ
Genitivesārthasya sārthayoḥ sārthānām
Locativesārthe sārthayoḥ sārtheṣu

Compound sārtha -

Adverb -sārtham -sārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria