Declension table of sārdha

Deva

NeuterSingularDualPlural
Nominativesārdham sārdhe sārdhāni
Vocativesārdha sārdhe sārdhāni
Accusativesārdham sārdhe sārdhāni
Instrumentalsārdhena sārdhābhyām sārdhaiḥ
Dativesārdhāya sārdhābhyām sārdhebhyaḥ
Ablativesārdhāt sārdhābhyām sārdhebhyaḥ
Genitivesārdhasya sārdhayoḥ sārdhānām
Locativesārdhe sārdhayoḥ sārdheṣu

Compound sārdha -

Adverb -sārdham -sārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria