Declension table of sāranātha

Deva

MasculineSingularDualPlural
Nominativesāranāthaḥ sāranāthau sāranāthāḥ
Vocativesāranātha sāranāthau sāranāthāḥ
Accusativesāranātham sāranāthau sāranāthān
Instrumentalsāranāthena sāranāthābhyām sāranāthaiḥ sāranāthebhiḥ
Dativesāranāthāya sāranāthābhyām sāranāthebhyaḥ
Ablativesāranāthāt sāranāthābhyām sāranāthebhyaḥ
Genitivesāranāthasya sāranāthayoḥ sāranāthānām
Locativesāranāthe sāranāthayoḥ sāranātheṣu

Compound sāranātha -

Adverb -sāranātham -sāranāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria