Declension table of sārabhūta

Deva

MasculineSingularDualPlural
Nominativesārabhūtaḥ sārabhūtau sārabhūtāḥ
Vocativesārabhūta sārabhūtau sārabhūtāḥ
Accusativesārabhūtam sārabhūtau sārabhūtān
Instrumentalsārabhūtena sārabhūtābhyām sārabhūtaiḥ sārabhūtebhiḥ
Dativesārabhūtāya sārabhūtābhyām sārabhūtebhyaḥ
Ablativesārabhūtāt sārabhūtābhyām sārabhūtebhyaḥ
Genitivesārabhūtasya sārabhūtayoḥ sārabhūtānām
Locativesārabhūte sārabhūtayoḥ sārabhūteṣu

Compound sārabhūta -

Adverb -sārabhūtam -sārabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria