Declension table of sārabhāṇḍabhūmigṛha

Deva

NeuterSingularDualPlural
Nominativesārabhāṇḍabhūmigṛham sārabhāṇḍabhūmigṛhe sārabhāṇḍabhūmigṛhāṇi
Vocativesārabhāṇḍabhūmigṛha sārabhāṇḍabhūmigṛhe sārabhāṇḍabhūmigṛhāṇi
Accusativesārabhāṇḍabhūmigṛham sārabhāṇḍabhūmigṛhe sārabhāṇḍabhūmigṛhāṇi
Instrumentalsārabhāṇḍabhūmigṛheṇa sārabhāṇḍabhūmigṛhābhyām sārabhāṇḍabhūmigṛhaiḥ
Dativesārabhāṇḍabhūmigṛhāya sārabhāṇḍabhūmigṛhābhyām sārabhāṇḍabhūmigṛhebhyaḥ
Ablativesārabhāṇḍabhūmigṛhāt sārabhāṇḍabhūmigṛhābhyām sārabhāṇḍabhūmigṛhebhyaḥ
Genitivesārabhāṇḍabhūmigṛhasya sārabhāṇḍabhūmigṛhayoḥ sārabhāṇḍabhūmigṛhāṇām
Locativesārabhāṇḍabhūmigṛhe sārabhāṇḍabhūmigṛhayoḥ sārabhāṇḍabhūmigṛheṣu

Compound sārabhāṇḍabhūmigṛha -

Adverb -sārabhāṇḍabhūmigṛham -sārabhāṇḍabhūmigṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria