Declension table of sāpavāda

Deva

NeuterSingularDualPlural
Nominativesāpavādam sāpavāde sāpavādāni
Vocativesāpavāda sāpavāde sāpavādāni
Accusativesāpavādam sāpavāde sāpavādāni
Instrumentalsāpavādena sāpavādābhyām sāpavādaiḥ
Dativesāpavādāya sāpavādābhyām sāpavādebhyaḥ
Ablativesāpavādāt sāpavādābhyām sāpavādebhyaḥ
Genitivesāpavādasya sāpavādayoḥ sāpavādānām
Locativesāpavāde sāpavādayoḥ sāpavādeṣu

Compound sāpavāda -

Adverb -sāpavādam -sāpavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria