Declension table of sāpavāda

Deva

MasculineSingularDualPlural
Nominativesāpavādaḥ sāpavādau sāpavādāḥ
Vocativesāpavāda sāpavādau sāpavādāḥ
Accusativesāpavādam sāpavādau sāpavādān
Instrumentalsāpavādena sāpavādābhyām sāpavādaiḥ sāpavādebhiḥ
Dativesāpavādāya sāpavādābhyām sāpavādebhyaḥ
Ablativesāpavādāt sāpavādābhyām sāpavādebhyaḥ
Genitivesāpavādasya sāpavādayoḥ sāpavādānām
Locativesāpavāde sāpavādayoḥ sāpavādeṣu

Compound sāpavāda -

Adverb -sāpavādam -sāpavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria