Declension table of sānu

Deva

NeuterSingularDualPlural
Nominativesānu sānunī sānūni
Vocativesānu sānunī sānūni
Accusativesānu sānunī sānūni
Instrumentalsānunā sānubhyām sānubhiḥ
Dativesānune sānubhyām sānubhyaḥ
Ablativesānunaḥ sānubhyām sānubhyaḥ
Genitivesānunaḥ sānunoḥ sānūnām
Locativesānuni sānunoḥ sānuṣu

Compound sānu -

Adverb -sānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria