Declension table of sāmudrikalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesāmudrikalakṣaṇam sāmudrikalakṣaṇe sāmudrikalakṣaṇāni
Vocativesāmudrikalakṣaṇa sāmudrikalakṣaṇe sāmudrikalakṣaṇāni
Accusativesāmudrikalakṣaṇam sāmudrikalakṣaṇe sāmudrikalakṣaṇāni
Instrumentalsāmudrikalakṣaṇena sāmudrikalakṣaṇābhyām sāmudrikalakṣaṇaiḥ
Dativesāmudrikalakṣaṇāya sāmudrikalakṣaṇābhyām sāmudrikalakṣaṇebhyaḥ
Ablativesāmudrikalakṣaṇāt sāmudrikalakṣaṇābhyām sāmudrikalakṣaṇebhyaḥ
Genitivesāmudrikalakṣaṇasya sāmudrikalakṣaṇayoḥ sāmudrikalakṣaṇānām
Locativesāmudrikalakṣaṇe sāmudrikalakṣaṇayoḥ sāmudrikalakṣaṇeṣu

Compound sāmudrikalakṣaṇa -

Adverb -sāmudrikalakṣaṇam -sāmudrikalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria