Declension table of sāmmukhya

Deva

NeuterSingularDualPlural
Nominativesāmmukhyam sāmmukhye sāmmukhyāni
Vocativesāmmukhya sāmmukhye sāmmukhyāni
Accusativesāmmukhyam sāmmukhye sāmmukhyāni
Instrumentalsāmmukhyena sāmmukhyābhyām sāmmukhyaiḥ
Dativesāmmukhyāya sāmmukhyābhyām sāmmukhyebhyaḥ
Ablativesāmmukhyāt sāmmukhyābhyām sāmmukhyebhyaḥ
Genitivesāmmukhyasya sāmmukhyayoḥ sāmmukhyānām
Locativesāmmukhye sāmmukhyayoḥ sāmmukhyeṣu

Compound sāmmukhya -

Adverb -sāmmukhyam -sāmmukhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria