Declension table of sāmikṛta

Deva

MasculineSingularDualPlural
Nominativesāmikṛtaḥ sāmikṛtau sāmikṛtāḥ
Vocativesāmikṛta sāmikṛtau sāmikṛtāḥ
Accusativesāmikṛtam sāmikṛtau sāmikṛtān
Instrumentalsāmikṛtena sāmikṛtābhyām sāmikṛtaiḥ sāmikṛtebhiḥ
Dativesāmikṛtāya sāmikṛtābhyām sāmikṛtebhyaḥ
Ablativesāmikṛtāt sāmikṛtābhyām sāmikṛtebhyaḥ
Genitivesāmikṛtasya sāmikṛtayoḥ sāmikṛtānām
Locativesāmikṛte sāmikṛtayoḥ sāmikṛteṣu

Compound sāmikṛta -

Adverb -sāmikṛtam -sāmikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria