Declension table of sāmbadaśamī

Deva

FeminineSingularDualPlural
Nominativesāmbadaśamī sāmbadaśamyau sāmbadaśamyaḥ
Vocativesāmbadaśami sāmbadaśamyau sāmbadaśamyaḥ
Accusativesāmbadaśamīm sāmbadaśamyau sāmbadaśamīḥ
Instrumentalsāmbadaśamyā sāmbadaśamībhyām sāmbadaśamībhiḥ
Dativesāmbadaśamyai sāmbadaśamībhyām sāmbadaśamībhyaḥ
Ablativesāmbadaśamyāḥ sāmbadaśamībhyām sāmbadaśamībhyaḥ
Genitivesāmbadaśamyāḥ sāmbadaśamyoḥ sāmbadaśamīnām
Locativesāmbadaśamyām sāmbadaśamyoḥ sāmbadaśamīṣu

Compound sāmbadaśami - sāmbadaśamī -

Adverb -sāmbadaśami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria