Declension table of sālaṅkāyana

Deva

MasculineSingularDualPlural
Nominativesālaṅkāyanaḥ sālaṅkāyanau sālaṅkāyanāḥ
Vocativesālaṅkāyana sālaṅkāyanau sālaṅkāyanāḥ
Accusativesālaṅkāyanam sālaṅkāyanau sālaṅkāyanān
Instrumentalsālaṅkāyanena sālaṅkāyanābhyām sālaṅkāyanaiḥ sālaṅkāyanebhiḥ
Dativesālaṅkāyanāya sālaṅkāyanābhyām sālaṅkāyanebhyaḥ
Ablativesālaṅkāyanāt sālaṅkāyanābhyām sālaṅkāyanebhyaḥ
Genitivesālaṅkāyanasya sālaṅkāyanayoḥ sālaṅkāyanānām
Locativesālaṅkāyane sālaṅkāyanayoḥ sālaṅkāyaneṣu

Compound sālaṅkāyana -

Adverb -sālaṅkāyanam -sālaṅkāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria