Declension table of sākṣātkṛta

Deva

MasculineSingularDualPlural
Nominativesākṣātkṛtaḥ sākṣātkṛtau sākṣātkṛtāḥ
Vocativesākṣātkṛta sākṣātkṛtau sākṣātkṛtāḥ
Accusativesākṣātkṛtam sākṣātkṛtau sākṣātkṛtān
Instrumentalsākṣātkṛtena sākṣātkṛtābhyām sākṣātkṛtaiḥ sākṣātkṛtebhiḥ
Dativesākṣātkṛtāya sākṣātkṛtābhyām sākṣātkṛtebhyaḥ
Ablativesākṣātkṛtāt sākṣātkṛtābhyām sākṣātkṛtebhyaḥ
Genitivesākṣātkṛtasya sākṣātkṛtayoḥ sākṣātkṛtānām
Locativesākṣātkṛte sākṣātkṛtayoḥ sākṣātkṛteṣu

Compound sākṣātkṛta -

Adverb -sākṣātkṛtam -sākṣātkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria