Declension table of sākṣādupāya

Deva

MasculineSingularDualPlural
Nominativesākṣādupāyaḥ sākṣādupāyau sākṣādupāyāḥ
Vocativesākṣādupāya sākṣādupāyau sākṣādupāyāḥ
Accusativesākṣādupāyam sākṣādupāyau sākṣādupāyān
Instrumentalsākṣādupāyena sākṣādupāyābhyām sākṣādupāyaiḥ sākṣādupāyebhiḥ
Dativesākṣādupāyāya sākṣādupāyābhyām sākṣādupāyebhyaḥ
Ablativesākṣādupāyāt sākṣādupāyābhyām sākṣādupāyebhyaḥ
Genitivesākṣādupāyasya sākṣādupāyayoḥ sākṣādupāyānām
Locativesākṣādupāye sākṣādupāyayoḥ sākṣādupāyeṣu

Compound sākṣādupāya -

Adverb -sākṣādupāyam -sākṣādupāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria