Declension table of sāhasa

Deva

NeuterSingularDualPlural
Nominativesāhasam sāhase sāhasāni
Vocativesāhasa sāhase sāhasāni
Accusativesāhasam sāhase sāhasāni
Instrumentalsāhasena sāhasābhyām sāhasaiḥ
Dativesāhasāya sāhasābhyām sāhasebhyaḥ
Ablativesāhasāt sāhasābhyām sāhasebhyaḥ
Genitivesāhasasya sāhasayoḥ sāhasānām
Locativesāhase sāhasayoḥ sāhaseṣu

Compound sāhasa -

Adverb -sāhasam -sāhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria