Declension table of sāhāyyārtha

Deva

MasculineSingularDualPlural
Nominativesāhāyyārthaḥ sāhāyyārthau sāhāyyārthāḥ
Vocativesāhāyyārtha sāhāyyārthau sāhāyyārthāḥ
Accusativesāhāyyārtham sāhāyyārthau sāhāyyārthān
Instrumentalsāhāyyārthena sāhāyyārthābhyām sāhāyyārthaiḥ sāhāyyārthebhiḥ
Dativesāhāyyārthāya sāhāyyārthābhyām sāhāyyārthebhyaḥ
Ablativesāhāyyārthāt sāhāyyārthābhyām sāhāyyārthebhyaḥ
Genitivesāhāyyārthasya sāhāyyārthayoḥ sāhāyyārthānām
Locativesāhāyyārthe sāhāyyārthayoḥ sāhāyyārtheṣu

Compound sāhāyyārtha -

Adverb -sāhāyyārtham -sāhāyyārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria