Declension table of sāgaradattā

Deva

FeminineSingularDualPlural
Nominativesāgaradattā sāgaradatte sāgaradattāḥ
Vocativesāgaradatte sāgaradatte sāgaradattāḥ
Accusativesāgaradattām sāgaradatte sāgaradattāḥ
Instrumentalsāgaradattayā sāgaradattābhyām sāgaradattābhiḥ
Dativesāgaradattāyai sāgaradattābhyām sāgaradattābhyaḥ
Ablativesāgaradattāyāḥ sāgaradattābhyām sāgaradattābhyaḥ
Genitivesāgaradattāyāḥ sāgaradattayoḥ sāgaradattānām
Locativesāgaradattāyām sāgaradattayoḥ sāgaradattāsu

Adverb -sāgaradattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria