Declension table of sāgaradatta

Deva

NeuterSingularDualPlural
Nominativesāgaradattam sāgaradatte sāgaradattāni
Vocativesāgaradatta sāgaradatte sāgaradattāni
Accusativesāgaradattam sāgaradatte sāgaradattāni
Instrumentalsāgaradattena sāgaradattābhyām sāgaradattaiḥ
Dativesāgaradattāya sāgaradattābhyām sāgaradattebhyaḥ
Ablativesāgaradattāt sāgaradattābhyām sāgaradattebhyaḥ
Genitivesāgaradattasya sāgaradattayoḥ sāgaradattānām
Locativesāgaradatte sāgaradattayoḥ sāgaradatteṣu

Compound sāgaradatta -

Adverb -sāgaradattam -sāgaradattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria