Declension table of sāgara

Deva

MasculineSingularDualPlural
Nominativesāgaraḥ sāgarau sāgarāḥ
Vocativesāgara sāgarau sāgarāḥ
Accusativesāgaram sāgarau sāgarān
Instrumentalsāgareṇa sāgarābhyām sāgaraiḥ sāgarebhiḥ
Dativesāgarāya sāgarābhyām sāgarebhyaḥ
Ablativesāgarāt sāgarābhyām sāgarebhyaḥ
Genitivesāgarasya sāgarayoḥ sāgarāṇām
Locativesāgare sāgarayoḥ sāgareṣu

Compound sāgara -

Adverb -sāgaram -sāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria